Declension table of ?nirmūṣaka

Deva

NeuterSingularDualPlural
Nominativenirmūṣakam nirmūṣake nirmūṣakāṇi
Vocativenirmūṣaka nirmūṣake nirmūṣakāṇi
Accusativenirmūṣakam nirmūṣake nirmūṣakāṇi
Instrumentalnirmūṣakeṇa nirmūṣakābhyām nirmūṣakaiḥ
Dativenirmūṣakāya nirmūṣakābhyām nirmūṣakebhyaḥ
Ablativenirmūṣakāt nirmūṣakābhyām nirmūṣakebhyaḥ
Genitivenirmūṣakasya nirmūṣakayoḥ nirmūṣakāṇām
Locativenirmūṣake nirmūṣakayoḥ nirmūṣakeṣu

Compound nirmūṣaka -

Adverb -nirmūṣakam -nirmūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria