Declension table of ?nirmumukṣu

Deva

MasculineSingularDualPlural
Nominativenirmumukṣuḥ nirmumukṣū nirmumukṣavaḥ
Vocativenirmumukṣo nirmumukṣū nirmumukṣavaḥ
Accusativenirmumukṣum nirmumukṣū nirmumukṣūn
Instrumentalnirmumukṣuṇā nirmumukṣubhyām nirmumukṣubhiḥ
Dativenirmumukṣave nirmumukṣubhyām nirmumukṣubhyaḥ
Ablativenirmumukṣoḥ nirmumukṣubhyām nirmumukṣubhyaḥ
Genitivenirmumukṣoḥ nirmumukṣvoḥ nirmumukṣūṇām
Locativenirmumukṣau nirmumukṣvoḥ nirmumukṣuṣu

Compound nirmumukṣu -

Adverb -nirmumukṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria