Declension table of ?nirmuktasaṅgā

Deva

FeminineSingularDualPlural
Nominativenirmuktasaṅgā nirmuktasaṅge nirmuktasaṅgāḥ
Vocativenirmuktasaṅge nirmuktasaṅge nirmuktasaṅgāḥ
Accusativenirmuktasaṅgām nirmuktasaṅge nirmuktasaṅgāḥ
Instrumentalnirmuktasaṅgayā nirmuktasaṅgābhyām nirmuktasaṅgābhiḥ
Dativenirmuktasaṅgāyai nirmuktasaṅgābhyām nirmuktasaṅgābhyaḥ
Ablativenirmuktasaṅgāyāḥ nirmuktasaṅgābhyām nirmuktasaṅgābhyaḥ
Genitivenirmuktasaṅgāyāḥ nirmuktasaṅgayoḥ nirmuktasaṅgānām
Locativenirmuktasaṅgāyām nirmuktasaṅgayoḥ nirmuktasaṅgāsu

Adverb -nirmuktasaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria