Declension table of ?nirmuda

Deva

MasculineSingularDualPlural
Nominativenirmudaḥ nirmudau nirmudāḥ
Vocativenirmuda nirmudau nirmudāḥ
Accusativenirmudam nirmudau nirmudān
Instrumentalnirmudena nirmudābhyām nirmudaiḥ nirmudebhiḥ
Dativenirmudāya nirmudābhyām nirmudebhyaḥ
Ablativenirmudāt nirmudābhyām nirmudebhyaḥ
Genitivenirmudasya nirmudayoḥ nirmudānām
Locativenirmude nirmudayoḥ nirmudeṣu

Compound nirmuda -

Adverb -nirmudam -nirmudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria