Declension table of ?nirmuṭa

Deva

MasculineSingularDualPlural
Nominativenirmuṭaḥ nirmuṭau nirmuṭāḥ
Vocativenirmuṭa nirmuṭau nirmuṭāḥ
Accusativenirmuṭam nirmuṭau nirmuṭān
Instrumentalnirmuṭena nirmuṭābhyām nirmuṭaiḥ nirmuṭebhiḥ
Dativenirmuṭāya nirmuṭābhyām nirmuṭebhyaḥ
Ablativenirmuṭāt nirmuṭābhyām nirmuṭebhyaḥ
Genitivenirmuṭasya nirmuṭayoḥ nirmuṭānām
Locativenirmuṭe nirmuṭayoḥ nirmuṭeṣu

Compound nirmuṭa -

Adverb -nirmuṭam -nirmuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria