Declension table of ?nirmuṇḍa

Deva

MasculineSingularDualPlural
Nominativenirmuṇḍaḥ nirmuṇḍau nirmuṇḍāḥ
Vocativenirmuṇḍa nirmuṇḍau nirmuṇḍāḥ
Accusativenirmuṇḍam nirmuṇḍau nirmuṇḍān
Instrumentalnirmuṇḍena nirmuṇḍābhyām nirmuṇḍaiḥ nirmuṇḍebhiḥ
Dativenirmuṇḍāya nirmuṇḍābhyām nirmuṇḍebhyaḥ
Ablativenirmuṇḍāt nirmuṇḍābhyām nirmuṇḍebhyaḥ
Genitivenirmuṇḍasya nirmuṇḍayoḥ nirmuṇḍānām
Locativenirmuṇḍe nirmuṇḍayoḥ nirmuṇḍeṣu

Compound nirmuṇḍa -

Adverb -nirmuṇḍam -nirmuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria