Declension table of nirmoka

Deva

MasculineSingularDualPlural
Nominativenirmokaḥ nirmokau nirmokāḥ
Vocativenirmoka nirmokau nirmokāḥ
Accusativenirmokam nirmokau nirmokān
Instrumentalnirmokeṇa nirmokābhyām nirmokaiḥ nirmokebhiḥ
Dativenirmokāya nirmokābhyām nirmokebhyaḥ
Ablativenirmokāt nirmokābhyām nirmokebhyaḥ
Genitivenirmokasya nirmokayoḥ nirmokāṇām
Locativenirmoke nirmokayoḥ nirmokeṣu

Compound nirmoka -

Adverb -nirmokam -nirmokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria