Declension table of nirmokṣa

Deva

MasculineSingularDualPlural
Nominativenirmokṣaḥ nirmokṣau nirmokṣāḥ
Vocativenirmokṣa nirmokṣau nirmokṣāḥ
Accusativenirmokṣam nirmokṣau nirmokṣān
Instrumentalnirmokṣeṇa nirmokṣābhyām nirmokṣaiḥ nirmokṣebhiḥ
Dativenirmokṣāya nirmokṣābhyām nirmokṣebhyaḥ
Ablativenirmokṣāt nirmokṣābhyām nirmokṣebhyaḥ
Genitivenirmokṣasya nirmokṣayoḥ nirmokṣāṇām
Locativenirmokṣe nirmokṣayoḥ nirmokṣeṣu

Compound nirmokṣa -

Adverb -nirmokṣam -nirmokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria