Declension table of nirmocana

Deva

NeuterSingularDualPlural
Nominativenirmocanam nirmocane nirmocanāni
Vocativenirmocana nirmocane nirmocanāni
Accusativenirmocanam nirmocane nirmocanāni
Instrumentalnirmocanena nirmocanābhyām nirmocanaiḥ
Dativenirmocanāya nirmocanābhyām nirmocanebhyaḥ
Ablativenirmocanāt nirmocanābhyām nirmocanebhyaḥ
Genitivenirmocanasya nirmocanayoḥ nirmocanānām
Locativenirmocane nirmocanayoḥ nirmocaneṣu

Compound nirmocana -

Adverb -nirmocanam -nirmocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria