Declension table of ?nirmocaka

Deva

NeuterSingularDualPlural
Nominativenirmocakam nirmocake nirmocakāni
Vocativenirmocaka nirmocake nirmocakāni
Accusativenirmocakam nirmocake nirmocakāni
Instrumentalnirmocakena nirmocakābhyām nirmocakaiḥ
Dativenirmocakāya nirmocakābhyām nirmocakebhyaḥ
Ablativenirmocakāt nirmocakābhyām nirmocakebhyaḥ
Genitivenirmocakasya nirmocakayoḥ nirmocakānām
Locativenirmocake nirmocakayoḥ nirmocakeṣu

Compound nirmocaka -

Adverb -nirmocakam -nirmocakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria