Declension table of ?nirmithya

Deva

MasculineSingularDualPlural
Nominativenirmithyaḥ nirmithyau nirmithyāḥ
Vocativenirmithya nirmithyau nirmithyāḥ
Accusativenirmithyam nirmithyau nirmithyān
Instrumentalnirmithyena nirmithyābhyām nirmithyaiḥ nirmithyebhiḥ
Dativenirmithyāya nirmithyābhyām nirmithyebhyaḥ
Ablativenirmithyāt nirmithyābhyām nirmithyebhyaḥ
Genitivenirmithyasya nirmithyayoḥ nirmithyānām
Locativenirmithye nirmithyayoḥ nirmithyeṣu

Compound nirmithya -

Adverb -nirmithyam -nirmithyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria