Declension table of ?nirmitarāga

Deva

NeuterSingularDualPlural
Nominativenirmitarāgam nirmitarāge nirmitarāgāṇi
Vocativenirmitarāga nirmitarāge nirmitarāgāṇi
Accusativenirmitarāgam nirmitarāge nirmitarāgāṇi
Instrumentalnirmitarāgeṇa nirmitarāgābhyām nirmitarāgaiḥ
Dativenirmitarāgāya nirmitarāgābhyām nirmitarāgebhyaḥ
Ablativenirmitarāgāt nirmitarāgābhyām nirmitarāgebhyaḥ
Genitivenirmitarāgasya nirmitarāgayoḥ nirmitarāgāṇām
Locativenirmitarāge nirmitarāgayoḥ nirmitarāgeṣu

Compound nirmitarāga -

Adverb -nirmitarāgam -nirmitarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria