Declension table of ?nirmitarāga

Deva

MasculineSingularDualPlural
Nominativenirmitarāgaḥ nirmitarāgau nirmitarāgāḥ
Vocativenirmitarāga nirmitarāgau nirmitarāgāḥ
Accusativenirmitarāgam nirmitarāgau nirmitarāgān
Instrumentalnirmitarāgeṇa nirmitarāgābhyām nirmitarāgaiḥ nirmitarāgebhiḥ
Dativenirmitarāgāya nirmitarāgābhyām nirmitarāgebhyaḥ
Ablativenirmitarāgāt nirmitarāgābhyām nirmitarāgebhyaḥ
Genitivenirmitarāgasya nirmitarāgayoḥ nirmitarāgāṇām
Locativenirmitarāge nirmitarāgayoḥ nirmitarāgeṣu

Compound nirmitarāga -

Adverb -nirmitarāgam -nirmitarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria