Declension table of ?nirmeghā

Deva

FeminineSingularDualPlural
Nominativenirmeghā nirmeghe nirmeghāḥ
Vocativenirmeghe nirmeghe nirmeghāḥ
Accusativenirmeghām nirmeghe nirmeghāḥ
Instrumentalnirmeghayā nirmeghābhyām nirmeghābhiḥ
Dativenirmeghāyai nirmeghābhyām nirmeghābhyaḥ
Ablativenirmeghāyāḥ nirmeghābhyām nirmeghābhyaḥ
Genitivenirmeghāyāḥ nirmeghayoḥ nirmeghāṇām
Locativenirmeghāyām nirmeghayoḥ nirmeghāsu

Adverb -nirmegham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria