Declension table of ?nirmegha

Deva

MasculineSingularDualPlural
Nominativenirmeghaḥ nirmeghau nirmeghāḥ
Vocativenirmegha nirmeghau nirmeghāḥ
Accusativenirmegham nirmeghau nirmeghān
Instrumentalnirmegheṇa nirmeghābhyām nirmeghaiḥ nirmeghebhiḥ
Dativenirmeghāya nirmeghābhyām nirmeghebhyaḥ
Ablativenirmeghāt nirmeghābhyām nirmeghebhyaḥ
Genitivenirmeghasya nirmeghayoḥ nirmeghāṇām
Locativenirmeghe nirmeghayoḥ nirmegheṣu

Compound nirmegha -

Adverb -nirmegham -nirmeghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria