Declension table of ?nirmedhāśrama

Deva

MasculineSingularDualPlural
Nominativenirmedhāśramaḥ nirmedhāśramau nirmedhāśramāḥ
Vocativenirmedhāśrama nirmedhāśramau nirmedhāśramāḥ
Accusativenirmedhāśramam nirmedhāśramau nirmedhāśramān
Instrumentalnirmedhāśrameṇa nirmedhāśramābhyām nirmedhāśramaiḥ nirmedhāśramebhiḥ
Dativenirmedhāśramāya nirmedhāśramābhyām nirmedhāśramebhyaḥ
Ablativenirmedhāśramāt nirmedhāśramābhyām nirmedhāśramebhyaḥ
Genitivenirmedhāśramasya nirmedhāśramayoḥ nirmedhāśramāṇām
Locativenirmedhāśrame nirmedhāśramayoḥ nirmedhāśrameṣu

Compound nirmedhāśrama -

Adverb -nirmedhāśramam -nirmedhāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria