Declension table of ?nirmedhā

Deva

FeminineSingularDualPlural
Nominativenirmedhā nirmedhe nirmedhāḥ
Vocativenirmedhe nirmedhe nirmedhāḥ
Accusativenirmedhām nirmedhe nirmedhāḥ
Instrumentalnirmedhayā nirmedhābhyām nirmedhābhiḥ
Dativenirmedhāyai nirmedhābhyām nirmedhābhyaḥ
Ablativenirmedhāyāḥ nirmedhābhyām nirmedhābhyaḥ
Genitivenirmedhāyāḥ nirmedhayoḥ nirmedhānām
Locativenirmedhāyām nirmedhayoḥ nirmedhāsu

Adverb -nirmedham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria