Declension table of ?nirmedha

Deva

NeuterSingularDualPlural
Nominativenirmedham nirmedhe nirmedhāni
Vocativenirmedha nirmedhe nirmedhāni
Accusativenirmedham nirmedhe nirmedhāni
Instrumentalnirmedhena nirmedhābhyām nirmedhaiḥ
Dativenirmedhāya nirmedhābhyām nirmedhebhyaḥ
Ablativenirmedhāt nirmedhābhyām nirmedhebhyaḥ
Genitivenirmedhasya nirmedhayoḥ nirmedhānām
Locativenirmedhe nirmedhayoḥ nirmedheṣu

Compound nirmedha -

Adverb -nirmedham -nirmedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria