Declension table of ?nirmañcana

Deva

NeuterSingularDualPlural
Nominativenirmañcanam nirmañcane nirmañcanāni
Vocativenirmañcana nirmañcane nirmañcanāni
Accusativenirmañcanam nirmañcane nirmañcanāni
Instrumentalnirmañcanena nirmañcanābhyām nirmañcanaiḥ
Dativenirmañcanāya nirmañcanābhyām nirmañcanebhyaḥ
Ablativenirmañcanāt nirmañcanābhyām nirmañcanebhyaḥ
Genitivenirmañcanasya nirmañcanayoḥ nirmañcanānām
Locativenirmañcane nirmañcanayoḥ nirmañcaneṣu

Compound nirmañcana -

Adverb -nirmañcanam -nirmañcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria