Declension table of ?nirmatsyatā

Deva

FeminineSingularDualPlural
Nominativenirmatsyatā nirmatsyate nirmatsyatāḥ
Vocativenirmatsyate nirmatsyate nirmatsyatāḥ
Accusativenirmatsyatām nirmatsyate nirmatsyatāḥ
Instrumentalnirmatsyatayā nirmatsyatābhyām nirmatsyatābhiḥ
Dativenirmatsyatāyai nirmatsyatābhyām nirmatsyatābhyaḥ
Ablativenirmatsyatāyāḥ nirmatsyatābhyām nirmatsyatābhyaḥ
Genitivenirmatsyatāyāḥ nirmatsyatayoḥ nirmatsyatānām
Locativenirmatsyatāyām nirmatsyatayoḥ nirmatsyatāsu

Adverb -nirmatsyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria