Declension table of ?nirmatsya

Deva

NeuterSingularDualPlural
Nominativenirmatsyam nirmatsye nirmatsyāni
Vocativenirmatsya nirmatsye nirmatsyāni
Accusativenirmatsyam nirmatsye nirmatsyāni
Instrumentalnirmatsyena nirmatsyābhyām nirmatsyaiḥ
Dativenirmatsyāya nirmatsyābhyām nirmatsyebhyaḥ
Ablativenirmatsyāt nirmatsyābhyām nirmatsyebhyaḥ
Genitivenirmatsyasya nirmatsyayoḥ nirmatsyānām
Locativenirmatsye nirmatsyayoḥ nirmatsyeṣu

Compound nirmatsya -

Adverb -nirmatsyam -nirmatsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria