Declension table of ?nirmathya

Deva

NeuterSingularDualPlural
Nominativenirmathyam nirmathye nirmathyāni
Vocativenirmathya nirmathye nirmathyāni
Accusativenirmathyam nirmathye nirmathyāni
Instrumentalnirmathyena nirmathyābhyām nirmathyaiḥ
Dativenirmathyāya nirmathyābhyām nirmathyebhyaḥ
Ablativenirmathyāt nirmathyābhyām nirmathyebhyaḥ
Genitivenirmathyasya nirmathyayoḥ nirmathyānām
Locativenirmathye nirmathyayoḥ nirmathyeṣu

Compound nirmathya -

Adverb -nirmathyam -nirmathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria