Declension table of ?nirmathita

Deva

NeuterSingularDualPlural
Nominativenirmathitam nirmathite nirmathitāni
Vocativenirmathita nirmathite nirmathitāni
Accusativenirmathitam nirmathite nirmathitāni
Instrumentalnirmathitena nirmathitābhyām nirmathitaiḥ
Dativenirmathitāya nirmathitābhyām nirmathitebhyaḥ
Ablativenirmathitāt nirmathitābhyām nirmathitebhyaḥ
Genitivenirmathitasya nirmathitayoḥ nirmathitānām
Locativenirmathite nirmathitayoḥ nirmathiteṣu

Compound nirmathita -

Adverb -nirmathitam -nirmathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria