Declension table of ?nirmathita

Deva

MasculineSingularDualPlural
Nominativenirmathitaḥ nirmathitau nirmathitāḥ
Vocativenirmathita nirmathitau nirmathitāḥ
Accusativenirmathitam nirmathitau nirmathitān
Instrumentalnirmathitena nirmathitābhyām nirmathitaiḥ nirmathitebhiḥ
Dativenirmathitāya nirmathitābhyām nirmathitebhyaḥ
Ablativenirmathitāt nirmathitābhyām nirmathitebhyaḥ
Genitivenirmathitasya nirmathitayoḥ nirmathitānām
Locativenirmathite nirmathitayoḥ nirmathiteṣu

Compound nirmathita -

Adverb -nirmathitam -nirmathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria