Declension table of ?nirmathitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirmathitaḥ | nirmathitau | nirmathitāḥ |
Vocative | nirmathita | nirmathitau | nirmathitāḥ |
Accusative | nirmathitam | nirmathitau | nirmathitān |
Instrumental | nirmathitena | nirmathitābhyām | nirmathitaiḥ |
Dative | nirmathitāya | nirmathitābhyām | nirmathitebhyaḥ |
Ablative | nirmathitāt | nirmathitābhyām | nirmathitebhyaḥ |
Genitive | nirmathitasya | nirmathitayoḥ | nirmathitānām |
Locative | nirmathite | nirmathitayoḥ | nirmathiteṣu |