Declension table of ?nirmathana

Deva

NeuterSingularDualPlural
Nominativenirmathanam nirmathane nirmathanāni
Vocativenirmathana nirmathane nirmathanāni
Accusativenirmathanam nirmathane nirmathanāni
Instrumentalnirmathanena nirmathanābhyām nirmathanaiḥ
Dativenirmathanāya nirmathanābhyām nirmathanebhyaḥ
Ablativenirmathanāt nirmathanābhyām nirmathanebhyaḥ
Genitivenirmathanasya nirmathanayoḥ nirmathanānām
Locativenirmathane nirmathanayoḥ nirmathaneṣu

Compound nirmathana -

Adverb -nirmathanam -nirmathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria