Declension table of ?nirmathadāru

Deva

MasculineSingularDualPlural
Nominativenirmathadāruḥ nirmathadārū nirmathadāravaḥ
Vocativenirmathadāro nirmathadārū nirmathadāravaḥ
Accusativenirmathadārum nirmathadārū nirmathadārūn
Instrumentalnirmathadāruṇā nirmathadārubhyām nirmathadārubhiḥ
Dativenirmathadārave nirmathadārubhyām nirmathadārubhyaḥ
Ablativenirmathadāroḥ nirmathadārubhyām nirmathadārubhyaḥ
Genitivenirmathadāroḥ nirmathadārvoḥ nirmathadārūṇām
Locativenirmathadārau nirmathadārvoḥ nirmathadāruṣu

Compound nirmathadāru -

Adverb -nirmathadāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria