Declension table of ?nirmatha

Deva

MasculineSingularDualPlural
Nominativenirmathaḥ nirmathau nirmathāḥ
Vocativenirmatha nirmathau nirmathāḥ
Accusativenirmatham nirmathau nirmathān
Instrumentalnirmathena nirmathābhyām nirmathaiḥ
Dativenirmathāya nirmathābhyām nirmathebhyaḥ
Ablativenirmathāt nirmathābhyām nirmathebhyaḥ
Genitivenirmathasya nirmathayoḥ nirmathānām
Locativenirmathe nirmathayoḥ nirmatheṣu

Compound nirmatha -

Adverb -nirmatham -nirmathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria