Declension table of ?nirmanyu

Deva

NeuterSingularDualPlural
Nominativenirmanyu nirmanyunī nirmanyūni
Vocativenirmanyu nirmanyunī nirmanyūni
Accusativenirmanyu nirmanyunī nirmanyūni
Instrumentalnirmanyunā nirmanyubhyām nirmanyubhiḥ
Dativenirmanyune nirmanyubhyām nirmanyubhyaḥ
Ablativenirmanyunaḥ nirmanyubhyām nirmanyubhyaḥ
Genitivenirmanyunaḥ nirmanyunoḥ nirmanyūnām
Locativenirmanyuni nirmanyunoḥ nirmanyuṣu

Compound nirmanyu -

Adverb -nirmanyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria