Declension table of ?nirmanyu

Deva

MasculineSingularDualPlural
Nominativenirmanyuḥ nirmanyū nirmanyavaḥ
Vocativenirmanyo nirmanyū nirmanyavaḥ
Accusativenirmanyum nirmanyū nirmanyūn
Instrumentalnirmanyunā nirmanyubhyām nirmanyubhiḥ
Dativenirmanyave nirmanyubhyām nirmanyubhyaḥ
Ablativenirmanyoḥ nirmanyubhyām nirmanyubhyaḥ
Genitivenirmanyoḥ nirmanyvoḥ nirmanyūnām
Locativenirmanyau nirmanyvoḥ nirmanyuṣu

Compound nirmanyu -

Adverb -nirmanyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria