Declension table of ?nirmanuṣyamṛga

Deva

NeuterSingularDualPlural
Nominativenirmanuṣyamṛgam nirmanuṣyamṛge nirmanuṣyamṛgāṇi
Vocativenirmanuṣyamṛga nirmanuṣyamṛge nirmanuṣyamṛgāṇi
Accusativenirmanuṣyamṛgam nirmanuṣyamṛge nirmanuṣyamṛgāṇi
Instrumentalnirmanuṣyamṛgeṇa nirmanuṣyamṛgābhyām nirmanuṣyamṛgaiḥ
Dativenirmanuṣyamṛgāya nirmanuṣyamṛgābhyām nirmanuṣyamṛgebhyaḥ
Ablativenirmanuṣyamṛgāt nirmanuṣyamṛgābhyām nirmanuṣyamṛgebhyaḥ
Genitivenirmanuṣyamṛgasya nirmanuṣyamṛgayoḥ nirmanuṣyamṛgāṇām
Locativenirmanuṣyamṛge nirmanuṣyamṛgayoḥ nirmanuṣyamṛgeṣu

Compound nirmanuṣyamṛga -

Adverb -nirmanuṣyamṛgam -nirmanuṣyamṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria