Declension table of ?nirmanuṣyā

Deva

FeminineSingularDualPlural
Nominativenirmanuṣyā nirmanuṣye nirmanuṣyāḥ
Vocativenirmanuṣye nirmanuṣye nirmanuṣyāḥ
Accusativenirmanuṣyām nirmanuṣye nirmanuṣyāḥ
Instrumentalnirmanuṣyayā nirmanuṣyābhyām nirmanuṣyābhiḥ
Dativenirmanuṣyāyai nirmanuṣyābhyām nirmanuṣyābhyaḥ
Ablativenirmanuṣyāyāḥ nirmanuṣyābhyām nirmanuṣyābhyaḥ
Genitivenirmanuṣyāyāḥ nirmanuṣyayoḥ nirmanuṣyāṇām
Locativenirmanuṣyāyām nirmanuṣyayoḥ nirmanuṣyāsu

Adverb -nirmanuṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria