Declension table of ?nirmanuṣya

Deva

NeuterSingularDualPlural
Nominativenirmanuṣyam nirmanuṣye nirmanuṣyāṇi
Vocativenirmanuṣya nirmanuṣye nirmanuṣyāṇi
Accusativenirmanuṣyam nirmanuṣye nirmanuṣyāṇi
Instrumentalnirmanuṣyeṇa nirmanuṣyābhyām nirmanuṣyaiḥ
Dativenirmanuṣyāya nirmanuṣyābhyām nirmanuṣyebhyaḥ
Ablativenirmanuṣyāt nirmanuṣyābhyām nirmanuṣyebhyaḥ
Genitivenirmanuṣyasya nirmanuṣyayoḥ nirmanuṣyāṇām
Locativenirmanuṣye nirmanuṣyayoḥ nirmanuṣyeṣu

Compound nirmanuṣya -

Adverb -nirmanuṣyam -nirmanuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria