Declension table of ?nirmantu

Deva

NeuterSingularDualPlural
Nominativenirmantu nirmantunī nirmantūni
Vocativenirmantu nirmantunī nirmantūni
Accusativenirmantu nirmantunī nirmantūni
Instrumentalnirmantunā nirmantubhyām nirmantubhiḥ
Dativenirmantune nirmantubhyām nirmantubhyaḥ
Ablativenirmantunaḥ nirmantubhyām nirmantubhyaḥ
Genitivenirmantunaḥ nirmantunoḥ nirmantūnām
Locativenirmantuni nirmantunoḥ nirmantuṣu

Compound nirmantu -

Adverb -nirmantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria