Declension table of ?nirmantu

Deva

MasculineSingularDualPlural
Nominativenirmantuḥ nirmantū nirmantavaḥ
Vocativenirmanto nirmantū nirmantavaḥ
Accusativenirmantum nirmantū nirmantūn
Instrumentalnirmantunā nirmantubhyām nirmantubhiḥ
Dativenirmantave nirmantubhyām nirmantubhyaḥ
Ablativenirmantoḥ nirmantubhyām nirmantubhyaḥ
Genitivenirmantoḥ nirmantvoḥ nirmantūnām
Locativenirmantau nirmantvoḥ nirmantuṣu

Compound nirmantu -

Adverb -nirmantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria