Declension table of ?nirmanthya

Deva

NeuterSingularDualPlural
Nominativenirmanthyam nirmanthye nirmanthyāni
Vocativenirmanthya nirmanthye nirmanthyāni
Accusativenirmanthyam nirmanthye nirmanthyāni
Instrumentalnirmanthyena nirmanthyābhyām nirmanthyaiḥ
Dativenirmanthyāya nirmanthyābhyām nirmanthyebhyaḥ
Ablativenirmanthyāt nirmanthyābhyām nirmanthyebhyaḥ
Genitivenirmanthyasya nirmanthyayoḥ nirmanthyānām
Locativenirmanthye nirmanthyayoḥ nirmanthyeṣu

Compound nirmanthya -

Adverb -nirmanthyam -nirmanthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria