Declension table of ?nirmanthana

Deva

NeuterSingularDualPlural
Nominativenirmanthanam nirmanthane nirmanthanāni
Vocativenirmanthana nirmanthane nirmanthanāni
Accusativenirmanthanam nirmanthane nirmanthanāni
Instrumentalnirmanthanena nirmanthanābhyām nirmanthanaiḥ
Dativenirmanthanāya nirmanthanābhyām nirmanthanebhyaḥ
Ablativenirmanthanāt nirmanthanābhyām nirmanthanebhyaḥ
Genitivenirmanthanasya nirmanthanayoḥ nirmanthanānām
Locativenirmanthane nirmanthanayoḥ nirmanthaneṣu

Compound nirmanthana -

Adverb -nirmanthanam -nirmanthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria