Declension table of ?nirmanthadāru

Deva

NeuterSingularDualPlural
Nominativenirmanthadāru nirmanthadāruṇī nirmanthadārūṇi
Vocativenirmanthadāru nirmanthadāruṇī nirmanthadārūṇi
Accusativenirmanthadāru nirmanthadāruṇī nirmanthadārūṇi
Instrumentalnirmanthadāruṇā nirmanthadārubhyām nirmanthadārubhiḥ
Dativenirmanthadāruṇe nirmanthadārubhyām nirmanthadārubhyaḥ
Ablativenirmanthadāruṇaḥ nirmanthadārubhyām nirmanthadārubhyaḥ
Genitivenirmanthadāruṇaḥ nirmanthadāruṇoḥ nirmanthadārūṇām
Locativenirmanthadāruṇi nirmanthadāruṇoḥ nirmanthadāruṣu

Compound nirmanthadāru -

Adverb -nirmanthadāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria