Declension table of ?nirmanaskatā

Deva

FeminineSingularDualPlural
Nominativenirmanaskatā nirmanaskate nirmanaskatāḥ
Vocativenirmanaskate nirmanaskate nirmanaskatāḥ
Accusativenirmanaskatām nirmanaskate nirmanaskatāḥ
Instrumentalnirmanaskatayā nirmanaskatābhyām nirmanaskatābhiḥ
Dativenirmanaskatāyai nirmanaskatābhyām nirmanaskatābhyaḥ
Ablativenirmanaskatāyāḥ nirmanaskatābhyām nirmanaskatābhyaḥ
Genitivenirmanaskatāyāḥ nirmanaskatayoḥ nirmanaskatānām
Locativenirmanaskatāyām nirmanaskatayoḥ nirmanaskatāsu

Adverb -nirmanaskatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria