Declension table of nirmamatva

Deva

NeuterSingularDualPlural
Nominativenirmamatvam nirmamatve nirmamatvāni
Vocativenirmamatva nirmamatve nirmamatvāni
Accusativenirmamatvam nirmamatve nirmamatvāni
Instrumentalnirmamatvena nirmamatvābhyām nirmamatvaiḥ
Dativenirmamatvāya nirmamatvābhyām nirmamatvebhyaḥ
Ablativenirmamatvāt nirmamatvābhyām nirmamatvebhyaḥ
Genitivenirmamatvasya nirmamatvayoḥ nirmamatvānām
Locativenirmamatve nirmamatvayoḥ nirmamatveṣu

Compound nirmamatva -

Adverb -nirmamatvam -nirmamatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria