Declension table of nirmamatva

Deva

MasculineSingularDualPlural
Nominativenirmamatvaḥ nirmamatvau nirmamatvāḥ
Vocativenirmamatva nirmamatvau nirmamatvāḥ
Accusativenirmamatvam nirmamatvau nirmamatvān
Instrumentalnirmamatvena nirmamatvābhyām nirmamatvaiḥ nirmamatvebhiḥ
Dativenirmamatvāya nirmamatvābhyām nirmamatvebhyaḥ
Ablativenirmamatvāt nirmamatvābhyām nirmamatvebhyaḥ
Genitivenirmamatvasya nirmamatvayoḥ nirmamatvānām
Locativenirmamatve nirmamatvayoḥ nirmamatveṣu

Compound nirmamatva -

Adverb -nirmamatvam -nirmamatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria