Declension table of nirmamatā

Deva

FeminineSingularDualPlural
Nominativenirmamatā nirmamate nirmamatāḥ
Vocativenirmamate nirmamate nirmamatāḥ
Accusativenirmamatām nirmamate nirmamatāḥ
Instrumentalnirmamatayā nirmamatābhyām nirmamatābhiḥ
Dativenirmamatāyai nirmamatābhyām nirmamatābhyaḥ
Ablativenirmamatāyāḥ nirmamatābhyām nirmamatābhyaḥ
Genitivenirmamatāyāḥ nirmamatayoḥ nirmamatānām
Locativenirmamatāyām nirmamatayoḥ nirmamatāsu

Adverb -nirmamatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria