Declension table of ?nirmalīmasa

Deva

MasculineSingularDualPlural
Nominativenirmalīmasaḥ nirmalīmasau nirmalīmasāḥ
Vocativenirmalīmasa nirmalīmasau nirmalīmasāḥ
Accusativenirmalīmasam nirmalīmasau nirmalīmasān
Instrumentalnirmalīmasena nirmalīmasābhyām nirmalīmasaiḥ nirmalīmasebhiḥ
Dativenirmalīmasāya nirmalīmasābhyām nirmalīmasebhyaḥ
Ablativenirmalīmasāt nirmalīmasābhyām nirmalīmasebhyaḥ
Genitivenirmalīmasasya nirmalīmasayoḥ nirmalīmasānām
Locativenirmalīmase nirmalīmasayoḥ nirmalīmaseṣu

Compound nirmalīmasa -

Adverb -nirmalīmasam -nirmalīmasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria