Declension table of ?nirmalīkaraṇa

Deva

NeuterSingularDualPlural
Nominativenirmalīkaraṇam nirmalīkaraṇe nirmalīkaraṇāni
Vocativenirmalīkaraṇa nirmalīkaraṇe nirmalīkaraṇāni
Accusativenirmalīkaraṇam nirmalīkaraṇe nirmalīkaraṇāni
Instrumentalnirmalīkaraṇena nirmalīkaraṇābhyām nirmalīkaraṇaiḥ
Dativenirmalīkaraṇāya nirmalīkaraṇābhyām nirmalīkaraṇebhyaḥ
Ablativenirmalīkaraṇāt nirmalīkaraṇābhyām nirmalīkaraṇebhyaḥ
Genitivenirmalīkaraṇasya nirmalīkaraṇayoḥ nirmalīkaraṇānām
Locativenirmalīkaraṇe nirmalīkaraṇayoḥ nirmalīkaraṇeṣu

Compound nirmalīkaraṇa -

Adverb -nirmalīkaraṇam -nirmalīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria