Declension table of ?nirmalīkṛta

Deva

NeuterSingularDualPlural
Nominativenirmalīkṛtam nirmalīkṛte nirmalīkṛtāni
Vocativenirmalīkṛta nirmalīkṛte nirmalīkṛtāni
Accusativenirmalīkṛtam nirmalīkṛte nirmalīkṛtāni
Instrumentalnirmalīkṛtena nirmalīkṛtābhyām nirmalīkṛtaiḥ
Dativenirmalīkṛtāya nirmalīkṛtābhyām nirmalīkṛtebhyaḥ
Ablativenirmalīkṛtāt nirmalīkṛtābhyām nirmalīkṛtebhyaḥ
Genitivenirmalīkṛtasya nirmalīkṛtayoḥ nirmalīkṛtānām
Locativenirmalīkṛte nirmalīkṛtayoḥ nirmalīkṛteṣu

Compound nirmalīkṛta -

Adverb -nirmalīkṛtam -nirmalīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria