Declension table of ?nirmalatīrtha

Deva

NeuterSingularDualPlural
Nominativenirmalatīrtham nirmalatīrthe nirmalatīrthāni
Vocativenirmalatīrtha nirmalatīrthe nirmalatīrthāni
Accusativenirmalatīrtham nirmalatīrthe nirmalatīrthāni
Instrumentalnirmalatīrthena nirmalatīrthābhyām nirmalatīrthaiḥ
Dativenirmalatīrthāya nirmalatīrthābhyām nirmalatīrthebhyaḥ
Ablativenirmalatīrthāt nirmalatīrthābhyām nirmalatīrthebhyaḥ
Genitivenirmalatīrthasya nirmalatīrthayoḥ nirmalatīrthānām
Locativenirmalatīrthe nirmalatīrthayoḥ nirmalatīrtheṣu

Compound nirmalatīrtha -

Adverb -nirmalatīrtham -nirmalatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria