Declension table of ?nirmalagadā

Deva

FeminineSingularDualPlural
Nominativenirmalagadā nirmalagade nirmalagadāḥ
Vocativenirmalagade nirmalagade nirmalagadāḥ
Accusativenirmalagadām nirmalagade nirmalagadāḥ
Instrumentalnirmalagadayā nirmalagadābhyām nirmalagadābhiḥ
Dativenirmalagadāyai nirmalagadābhyām nirmalagadābhyaḥ
Ablativenirmalagadāyāḥ nirmalagadābhyām nirmalagadābhyaḥ
Genitivenirmalagadāyāḥ nirmalagadayoḥ nirmalagadānām
Locativenirmalagadāyām nirmalagadayoḥ nirmalagadāsu

Adverb -nirmalagadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria