Declension table of ?nirmalāñjana

Deva

NeuterSingularDualPlural
Nominativenirmalāñjanam nirmalāñjane nirmalāñjanāni
Vocativenirmalāñjana nirmalāñjane nirmalāñjanāni
Accusativenirmalāñjanam nirmalāñjane nirmalāñjanāni
Instrumentalnirmalāñjanena nirmalāñjanābhyām nirmalāñjanaiḥ
Dativenirmalāñjanāya nirmalāñjanābhyām nirmalāñjanebhyaḥ
Ablativenirmalāñjanāt nirmalāñjanābhyām nirmalāñjanebhyaḥ
Genitivenirmalāñjanasya nirmalāñjanayoḥ nirmalāñjanānām
Locativenirmalāñjane nirmalāñjanayoḥ nirmalāñjaneṣu

Compound nirmalāñjana -

Adverb -nirmalāñjanam -nirmalāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria