Declension table of ?nirmalātmavat

Deva

MasculineSingularDualPlural
Nominativenirmalātmavān nirmalātmavantau nirmalātmavantaḥ
Vocativenirmalātmavan nirmalātmavantau nirmalātmavantaḥ
Accusativenirmalātmavantam nirmalātmavantau nirmalātmavataḥ
Instrumentalnirmalātmavatā nirmalātmavadbhyām nirmalātmavadbhiḥ
Dativenirmalātmavate nirmalātmavadbhyām nirmalātmavadbhyaḥ
Ablativenirmalātmavataḥ nirmalātmavadbhyām nirmalātmavadbhyaḥ
Genitivenirmalātmavataḥ nirmalātmavatoḥ nirmalātmavatām
Locativenirmalātmavati nirmalātmavatoḥ nirmalātmavatsu

Compound nirmalātmavat -

Adverb -nirmalātmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria