Declension table of ?nirmakṣika

Deva

NeuterSingularDualPlural
Nominativenirmakṣikam nirmakṣike nirmakṣikāṇi
Vocativenirmakṣika nirmakṣike nirmakṣikāṇi
Accusativenirmakṣikam nirmakṣike nirmakṣikāṇi
Instrumentalnirmakṣikeṇa nirmakṣikābhyām nirmakṣikaiḥ
Dativenirmakṣikāya nirmakṣikābhyām nirmakṣikebhyaḥ
Ablativenirmakṣikāt nirmakṣikābhyām nirmakṣikebhyaḥ
Genitivenirmakṣikasya nirmakṣikayoḥ nirmakṣikāṇām
Locativenirmakṣike nirmakṣikayoḥ nirmakṣikeṣu

Compound nirmakṣika -

Adverb -nirmakṣikam -nirmakṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria