Declension table of ?nirmaj

Deva

NeuterSingularDualPlural
Nominativenirmak nirmajī nirmañji
Vocativenirmak nirmajī nirmañji
Accusativenirmak nirmajī nirmañji
Instrumentalnirmajā nirmagbhyām nirmagbhiḥ
Dativenirmaje nirmagbhyām nirmagbhyaḥ
Ablativenirmajaḥ nirmagbhyām nirmagbhyaḥ
Genitivenirmajaḥ nirmajoḥ nirmajām
Locativenirmaji nirmajoḥ nirmakṣu

Compound nirmak -

Adverb -nirmak

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria